Sahasranama | 1000 Names
| Thousand Names

Vishnu Sahasranāma Stotram – full classical text of 1000 names of Vishnu, in transliterated Sanskrit with translation of meanings in English. One should meditate for the removal of all obstacles upon Vishnu who is clad in white garments, who has lustre like the moon, who has four arms and a beneficent face. This worship of the Supreme Lotus-eyed Lord at

*/ Nyāsa asya śrīviṣṇu divya sahasranāma stotra mahāmantrasya touch the forehead śrī veda-vyāso bhagavān ṛṣiḥ anuṣṭup chandaḥ touch the mouth śrīkṛṣṇaḥ paramātmā śrīman nārāyaṇo devatā touch the heart amṛtāṃ śudbhavo bhānuriti bījam touch the navel devakīnandanaḥ sraṣṭeti śaktiḥ touch the genitals udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ touch the mouth śaṅkhabhṛn nandakī cakrīti kīlakam touch the ankles śārṅgadhanvā gadādhara ityastram

*/ 1000 Names of Sri Vishnu (Ślokas 1-20) viśvaṁ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ | bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ || 1 || 1. Viśvaṁ: The all or the Universe. 2. Viṣṇuḥ: He who pervades everything. 3. Vaṣaṭkāraḥ: For whom the sacrificial versus are uttered in the yajnas. 4. Bhūta-bhavya-bhavat-prabhuḥ: The one who is the master and beyond the past, present and the future. 5.

*/ 1000 Names of Sri Vishnu (Slokas 21-40) marīcirdamanō haṁsaḥ suparṇō bhujagōttamaḥ | hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpati: || 21 || 189. Marīciḥ: The supreme power and impressiveness seen in persons endowed with such qualities. 190. Damanaḥ: One who in the form of Yama inflicts punishments on those who tread the path of unrighteousness. 191. Haṁsaḥ: One who removes the fear

*/ 1000 Names of Sri Vishnu (Slokas 41-60) udbhavaḥ, kṣōbhaṇō devaḥ śrīgarbhaḥ parameśvaraḥ | karaṇaṁ kāraṇaṁ kartā vikartā gahanō guhaḥ || 41 || 373. Udbhavaḥ: One who is the material cause of creation. 374. Kṣōbhaṇaḥ: One who at the time of creation entered into the Purusha and Prakriti and caused agitation. 375. Devaḥ: 'Divyati' means sports oneself through creation and

*/ 1000 Names of Sri Vishnu (Ślokas 61-80) sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ | divaspṛk sarvadṛgvyāsō vācaspatirayōnijaḥ || 61 || 567. Sudhanvā: One who has got as His weapon the bow named Sāranga of great excellence. 568. Khaṇda-paraśuḥ: The battle-axe that destroys enemies. 569. Dāruṇaḥ: One who is harsh and merciless to those who are on the evil path. 570. Draviṇapradaḥ: One

*/ 1000 Names of Sri Vishnu (Slokas 81-108) tejōvṛṣō dyutidharaḥ sarvaśastrabhṛtāṁ varaḥ | pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ || 81 || 757. Tejōvṛṣaḥ: One who in the form of the sun causes rainfall at all times. 758. Dyutidharaḥ: One whose form is always brilliant. 759. Sarva-śastra-bhṛtāṁ varaḥ: One who is superior to all bearing arms. 760. Pragrahaḥ: One who accepts

*/ Uttara Bhāgaḥ itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ | nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam || 1 || Bhīshma said: — Thus the thousand divine names of Bhagavān Kṛṣṇa, the Supreme Being who is supremely worthy of being praised, have been chanted in their entirety. ya idaṃ śṛuṇuyān nityaṃ yaścāpi parikīrtayet | nāśubhaṃ prāpnuyāt kiñcit so 'mutreha ca mānavaḥ || 2 ||

Thousand Names of Lord Viṣṇu with the “Nāmārtha Sudhā Bhāṣya” of Baladeva Vidyābhūṣaṇa. Baladeva Vidyābhūṣaṇa was the foremost teacher and author of Gaudīya Vaiṣṇavism of 18th century (disappeared on 1768). For His works on Vedic wisdom he earned the Title “Vidyābhūṣaṇa” – meaning “Ornament of Knowledge”. What follows next is the commentary of Baladeva Vidyābhūṣaṇa to the famous Viṣṇu Sahasranāma

*/ The Thousand Names of Lord Viṣṇu Text 1 viśvaṁ viṣṇur vaṣaṭkārō bhūta-bhavya-bhavat-prabhuḥ | bhūta-kṛd bhūta-bhṛd bhāvō bhūtātmā bhūta-bhāvanaḥ Let me offer my respectful obeisances to Śrīman Nārāyaṇa, who pervades the entire universe ( viṣṇu ). He is worshiped in the Vedic sacrifices ( vaṣaṭkāra ). He is eternally the Supreme Controller, in all phases of time, including past, present

Pages